________________
३०२] दि० जेन व्रतोद्यापन संग्रह।
अथ पती पूजा।
उपेन्द्रवज्रा। लुलायरूढां जिनचन्द्रनाथ.. प्रभाविनी ज्वालिनि ! काशिताङ्गीम् । फलासि चक्रांकशबाणपाश
धनुस्त्रिशूलाष्टभुजां यजामि ॥ ॐ आं क्रां ह्रीं श्वेतवर्णे ! अष्टभुजे ! फलासिचक्रांकुश बाणपाश चाप त्रिशूलहस्ते ! चन्द्रनाथस्यशासनदेवते ज्वालामालिनि ! अत्रावतरावतर । अत्र तिष्ठ२ अत्र मम सन्निहितो भव भव वषट् ।
ॐ ज्वालामालिन्टौ स्वाहा-इत्यादयो १४ वलयः इदमयमित्यादिकमय॑म् ।
यस्यार्थः । शान्तिधारा । पुष्पाजलिः ।
अथ चन्द्रग्रह पूजा।
उपजातिः । सबक्षसम्वत्सरपल्यवृति
वलक्षरोचिः प्रतिभासमानम् । स्फूरन्महारत्नकृतोद्धवेशं
ग्रहाधिपं सोम मिहार्चयामि ।। ॐ आं क्रां ह्रीं श्वेतवर्ण ! सर्वलक्षण सम्पूर्ण ! स्वायुध वाहन वधूचिह्नपरिवार ! हे सोमदेव ! अत्र गच्छागच्छ । अत्र तिष्ठ२ ठः ठः अत्र मम सन्निहितो भव भव वषट् ।