SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०० ] दि. जैन व्रतोद्यापन संग्रह । अथ चन्द्रप्रम जिन पजा। आर्यागीतिच्छन्दः । चन्द्रपुराम्बुधिचन्द्र, चन्द्राङ्क चन्द्रकान्तकीर्तिसंकाशम् । चन्द्रप्रभजिनमर्चत, चन्द्रन्दुस्फारकीर्तिकान्ता कान्तम् ।। ॐ ह्रीं अहँ नमोः। चन्द्रप्रभजिन ! अत्रावतरावतर । अत्र तिष्ठ तिष्ठः ठः ठः । अत्र मम सन्निहितो भव२ वषट, । ॐ ह्रीं चन्द्रप्रभजिनेन्द्राय जलं गन्धमित्यादिकमय॑म् । अथ स्तोत्रम्। उपजातिः । चन्द्रप्रभं चन्द्रमरीचि गौरं, चन्द्र द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्र, जिनं जितस्वान्त कषायबन्धम् ।। यस्याङ्गलक्ष्मीपरिवेष भिन्नम्, तमस्तमोरे रिव रश्मिभिन्नम् ॥ ननाश बाह्य बहु मानसं च, ध्यान प्रदीपातिशयेन भिन्नम् ॥ स्वपक्ष सौस्थित्वमदावलिप्ता, वाक्सिंह नादेविमदा बभूवुः । प्रवादिनो यस्य मदागण्डा, गजायथा केशरिणो निनादः ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy