________________
दि. जैन व्रतोद्यापन संग्रह । [२९९ अग्नेय स्वाहा अनिलाय स्वाहा वरुणाय स्वाहा । प्रजापतये स्वाहा । ॐ स्वाहा । भूः स्वाहा भुवः स्वाहा । स्वः स्वाहा । ॐ भूर्भुवः स्वाहा । स्वधा स्वाहा ।
हे आदित्यमहाग्रह ! स्वगणपरिवारपरिवृताय तुभ्यमिदमय पाद्यं जलं गन्धपक्षतमित्यादि यजामहे प्रतिगृह्यतां२ स्वाहा ।
यस्यार्थं । शांतिधारा । पुष्पांलिः । (नैवेद्यमें वस्तु-चांवलके साथ पका हुआ दूध, पुष्प लाल, ध्वजा लाल, कुकुम, अको आका दातुन, जनोई, १ पैसा, दशाङ्गधूप, इन सबको मध्यभागमें रखकर अर्घ चढ़ाना चाहिये।)
जाप्य मन्त्रम्। ॐ आं क्रों ह्रीं ह्रः फट रविमहाग्रहाय नमः, अस्य यजमानस्य सर्वशांतिं कुरुकुरु स्वाहा ।
शादूलविक्राडितम् । आदित्यः सविता सहस्रकिरणः सूर्यः सुभानू रविमार्तण्डः कमलाप्तमित्रमुदयाधीशो जगत्त्रीक्षणः । नाथाः सर्वजगतामूतिजगदाधारत्रयारूपकाः श्री सूर्याः शुभलग्ननिष्ठकलदा कुर्वन्तु ते मङ्गलम् ।।
इत्याशीर्वादः ।
पुष्पांजलिं क्षिपेत् । १-आकेडा ।
-