________________
२९८ ]
दि० जैन व्रतोद्यापन संग्रह |
स्वाहा |४| अग्नेये स्वाहा ५ | अनिलाय स्वाहा | ६ | वरुणाय स्वाहा |७| प्रजापतये स्वाहा | ८ | ॐ स्वाहा |९| भूः स्वाहा ।१०। भुवः स्वाहा । ११। स्वः स्वाहा | १२ | ॐ भूर्भुवः स्वः स्वाहा | १३ | स्वधा स्वाहा | १४ |
हे मनोवेगादेवि ! स्वगणपरिवार परिवृताये तुभ्यमिदं मध्ये पाद्यं जलं गन्धमक्षतं पुष्पं चरुं दीपं धूपं फलं बलि स्वस्तिकं यज्ञ भागं च यजामहे प्रतिगृह्यतां२ स्वाहा । यस्यार्थ० शान्तिधारा । पुष्पांजलि: ।
B
अथ रविग्रह पूजा ।
उपजाति ।
ताप प्रकाशं प्रतिभासमानं,
मदीशयन्तं सततं विमानम् ।
उत्कृष्टपन्यस्थितिमव्जहस्त,
महाम्यहं तं प्रयजामि सूर्यम् ॥
ॐ ओं क्रों ह्रीं रक्तवर्ण सर्वलक्षणसंपूर्ण स्वायुधवाहन वधूचिह्न सपरिवार हे आदित्यमह ग्रह ! अत्रावतरावतर । अत्र तिष्ठ तिष्ठ ठः ठः । अत्र मम सन्निहितो भव २ वषट् ।
ॐ आदित्याय स्वाहा । आदित्य परिजनाय स्वाहा | आदित्यानुचराय स्वाहा । आदित्य महत्तराय स्वाहा ।