________________
दि. जैन व्रतोद्यापन संग्रह । [२९७ ॐ पुष्पयक्षाय स्वाहा ।११ पुष्पपरिजनाय स्वाहा ।२। पुष्पानुचराय स्वाहा ।३। पुष्पमहत्तराय स्वाहा ।४। अग्नये स्वाहा ।५। अनिलाय स्वाहा ।६। वरुणाय स्वाहा |७| प्रजापतये स्वाहा ।८। ॐ स्वाहा ।९। भूः स्वाहा ।१०। भुवः स्वाहा ।११। स्वः स्वाहा ।१२, ॐ भूर्भुवः स्वाहो ।१३। स्वधा स्वाहा ।१४।
हे पुष्पयक्ष ! स्वगणपरिवारघृताय तुभ्ययमिद मध्यपाद्यं जलं गन्धमक्षतं पुष्प चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञ भागं च यजामहे प्रतिगृह्यतां२ स्वाहा ।
यस्याथं क्रियते ० शांतिधारा । पुष्पांजलिः ।
अथ यती पूजा।
__ इन्द्रवज्रा। निष्टप्तहेमच्छवि मुग्नखेट,
चञ्चत्कृपाणं च फलं वरञ्च । संधारयन्ती निजपाणिभिश्च.
वेगाच्यते सा वरवाजिवाहा ।। ॐ ओं कों ह्रीं सुवर्णप्रभे! चतुर्भुजे ! खेटकृपाणवारिणि, बाजिवाहने ! श्री पद्मभजिनशासनम मनोवेगादेवी ! अत्रावतरावतर । अत्र तिष्ठ २ ठः ठः अत्र मम सन्निहितो भव२ वषट् ।
ॐ मनोवेगादेव्यै स्वाहा ।। मनोवेगापरिजनाय स्वाहा ।२। मनोवेगानुचराय स्वाहा ।३। मनोवेगामहत्तराय