SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह | शरीर रश्मि प्रसरः प्रभोस्ते, बालार्क रश्मिच्छवि रालिलेप । २९६ ] प्रभा नरामराकीर्ण सभां वच्छलैस्य पद्माभमणेः स्वसानुम् ॥ नभस्तलं पल्लवयन्निव त्वम्, सहस्र पद्माम्बुज गर्भचारः । पादाम्बुजैः पातितमारदर्षो, भूमौ प्रजानां विजह भूत्ये ॥ गुणाम्बुधेर्विप्रष मध्य जस्र, नाखण्डलः स्तोत मलं तवर्षेः । प्रागेव माहकिकमुताति भक्ति, मी बालमाला पयतीदमित्थम् || ॐ ह्रीं पद्मप्रभजिनेन्द्रायार्थ्ये निवर्णेत् । ॥ इति स्तोत्रं ॥ अथ यक्ष पूजा । मृगारुह कुन्तधरापसव्य, करं सखेाभयसव्यहस्तम् । श्यामाङ्गमब्जध्वज देवसेव, पुष्पाख्ययक्षं परितर्पयामि ॥ ॐ आं ह्रां ह्रीं श्यामवर्णं पुष्पयक्ष ! तिष्ठ तिष्ठ मम सन्निहितो भव भव वषट् । अत्र गच्छागच्छ,
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy