________________
दि० जैन व्रतोद्यापन संग्रह |
शरीर रश्मि प्रसरः प्रभोस्ते, बालार्क रश्मिच्छवि रालिलेप ।
२९६ ]
प्रभा
नरामराकीर्ण सभां वच्छलैस्य पद्माभमणेः स्वसानुम् ॥
नभस्तलं पल्लवयन्निव त्वम्,
सहस्र पद्माम्बुज गर्भचारः । पादाम्बुजैः पातितमारदर्षो,
भूमौ प्रजानां विजह भूत्ये ॥ गुणाम्बुधेर्विप्रष मध्य जस्र,
नाखण्डलः स्तोत मलं तवर्षेः । प्रागेव माहकिकमुताति भक्ति,
मी बालमाला पयतीदमित्थम् || ॐ ह्रीं पद्मप्रभजिनेन्द्रायार्थ्ये निवर्णेत् । ॥ इति स्तोत्रं ॥
अथ यक्ष पूजा ।
मृगारुह कुन्तधरापसव्य,
करं सखेाभयसव्यहस्तम् । श्यामाङ्गमब्जध्वज देवसेव,
पुष्पाख्ययक्षं परितर्पयामि ॥
ॐ आं ह्रां ह्रीं श्यामवर्णं पुष्पयक्ष ! तिष्ठ तिष्ठ मम सन्निहितो भव भव वषट् ।
अत्र गच्छागच्छ,