________________
दि० जन. प्रतोद्यापन संग्रह।
[.२९५
...
-
अथ प्रत्येक पूजा।
अनुष्टुप् । सुसोमा धरणाधीश, पुत्रं पद्मप्रभं यजे । पद्मचिह्न समायोग्यं कुसुमाभ्यां सुसेवितम् ।। ॐ ह्रीं पद्मप्रभ जिनेन्द्र ! अत्रावतरावतर संवौषट् । ॐ ह्रीं पद्मप्रभ जिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः । ॐ ह्रीं पद्मप्रभ जिनेन्द्र ! अत्र मम सन्निहितो भव भव वषट् ।
ॐ ह्रीं पद्मप्रभ जिनेन्द्राय जलं गन्धमक्षतं पुष्पं चरुं दीपं धूपं फलमद्यमित्यादि निर्वपामीति स्वाहा ।
अथ स्तोत्रम् ।
__ उपजाति । पद्मप्रभः पद्मपलाश लेश्यः,
पद्मालया लिङ्गित चारुमूर्तिः । बभौ भवान् भव्य पयोरुहाणां,
पद्मकराणा मिव पद्मबन्धुः ॥ बभार पद्मां च सरस्वतीं च,
भवान्पुरस्तात्पति मुक्तिलक्ष्म्याः । सरस्वती मेव समग्र शोभां,
सर्वज्ञ लक्ष्मी ज्वलितां विमुक्तः ॥ १-पुष्प यक्ष और मनोवेगा यक्षी। २-यह स्तोत्र समन्तभद्राचार्य विरचित स्वयंभूर्तोत्रमें कहा है इस नवग्रह विधानमें आगे छपे हुए अन्य तीथंकरोंके स्तोत्र भी स्वयंभस्तोत्रके ही हैं।