________________
श्रीमदागाधरकृतः महाभिवकः । [२३
अथ आम्ररसाभिषेकः । सुपक्यैः कनकच्छायैः सामोदैर्मोदकादिभिः । सहकाररसैः स्नानं कुर्मः शमैंकसमनः ॥१॥
ॐ ह्रीं पवित्रतर चूतरसेन जिनमभिषेचयामि । आम्ररस स्नपनं । उदक चन्दनतंदुल पुष्पकैश्चरुसुदीपसुधूपफलायंकैः।। धवलमंगलगानरवाकुलौर्जिनगृहे जिननाथमहं यजे ॥
अर्घ ॥ ___ अथ शर्कराभिषेकः। मुक्त्यंगनानामविकीर्यमाणैरिष्टार्थक: ररजोविलासैः। माधुर्यधुनरशर्करौधैर्भक्त्या जिनस्य स्नपनं करोमि ॥१॥ __ ॐ ह्रीं पवित्रतरशर्करोघेन जिनमभिषेचयामि स्वाहा ॥ शर्करास्नपनं ।। जलेन गंधेन सदक्षतैश्च पुष्पेण शाल्यनचरुष्करेण । दीपेन धूपेन फलेन भक्त्या सुरासुराय जिनमर्चयामि ॥२॥
अर्घ ॥२॥
अथ इक्षुरसाभिषेकः । देवानीकैरनेकैः स्तुतिशतमुखरैर्वीक्षिता याऽतिहष्टः। शक्रेणोच्चैः प्रयुक्ता जिनचरणयुगे चारुचामीकराभा ॥ धारांभोजक्षितीक्षुप्रचुरवररसश्यामला वो विभूत्यै । भूयात् कल्याणकाले सकलकलिमलक्षालनेऽतीवदवा ॥१॥