________________
२ दि० जैन व्रतोद्यापन संग्रह। पं.पं झं झ झ्वी इवी क्ष्वी क्ष्वी द्रां द्रां द्राबय द्राबय नमः । भगवते श्रीमतें पवित्रतर जलेन जिनमभिषेचयामि स्वाहा ।
इति जलस्नपनं । शीतै लैर्मलयजैबहुलैरखंडैः
शाल्यक्षतैः सुखकरैः कुसुमैर्ह विभिः ॥ दीपप्रदीपपटलैः रुचिरैर्विचित्रे ___ धृणैः फलैरपि यजे जिनमर्चयामि ॥..
अर्घ । अथ नालिकेरादिरसाभिषेकः । सुस्निग्धैर्नवनालिकेरफलजै राम्रादि जातैस्तथा । पुण्ड्रक्ष्वादिसमुद्भवैश्च गुरुभिपापहैरजसा ॥ पीयूषद्रवसनिभैर्वररसैः संज्ञानसम्प्राप्तये । सुस्वादैरमलैरलं जिनविभु भक्त्याऽनधं स्नापये ॥१॥
ॐ ह्रीं नालिकेराम्रकदलीद्राक्षादिरस स्नपनं । ... नालिकेरजलैः स्वच्छैः शीतैः पूतैर्मनोहरैः।
स्नानक्रियां कृतार्थस्य विदधे विश्वदर्शिनः ॥ २ ॥
ॐ ह्रीं नालिकेररसेन जिनमभिषेचर्याम स्वाहा। नालिकेरस्नपनं नारोयेल केला द्राक्ष आदिसे अभिषेक करना। बनसुनन्दसदक्षत पुष्पकैमनसि जातसुहव्यप्रदीपकैः । अनुपमागरुधूपसुसत्फलौर्जिनपतेः पदपद्मयुगं यजे ॥३॥