________________
-
श्रीमदाशाधरकृतः महाभिषेकः। [२१ सप्तक्षेत्रधनवितरणैकशोलानां तर्कव्याकरणच्छदोऽलंकारसाहित्यसंगीतकाव्यनाटकाभिधान शास्त्रसरोजरसास्वादनमदोत्करमधुकरसमाभरणानां निज कुल कमलविकाशनक मातंडावताराणां श्रीकरवीरक्षेत्र श्रीवृषभदेवपदकमलाराधकानां श्री जैनसंघपुण्यार्थं मंगलार्थं तुष्टिपुष्टयारोग्यार्थ भव्यजनक्रियमाणे जिनेश्वराभिषेके सर्वेजनाः सावधाना भवंतु । पूर्वाचार्येभ्यो नमोऽस्तु नमोऽस्तु नमोऽस्तु ।।
अथ कलशोद्धारणम् । सूर्यगीतस्तुति ध्वानबातैः सब्दलिरोदसी। मया जिनाभिषेकाय पूर्ण कुम्भोऽयमुद्धतः ॥१॥
ॐ ह्रीं स्वस्तये कलशोद्धारणम् । पूर्ण कलश भगवान् के दक्षिण तरफ स्थापन करना । उसमें पूष्प अक्षत चन्दन ये द्रव्य ( ॐ ह्रां ह्रीं ह्रौं न्हः नमः ते भगवते श्रीमते पद्म महा.) यह मंत्र बोलकर क्षेपण करना कलश ऊपर श्रीफल रखना चाहिये ।
अथ जलाभिषेकः । मतैरिव जिनेन्द्रस्य वारिभिस्तापहारिभः। निर्मल स्नापयामीशं विशुद्धं मद्विशुद्धये ॥१॥ श्रीमद्भिः सुरसैनिसर्गविमलैः पुण्याशयाभ्याहतैः शीतैश्चारुघटाश्रितैरवितौः सन्तापविच्छेदकैः । तृष्णोद्रकहरैरजः प्रशमनैः प्राणोपमैः प्राणिनां तोयैचॅनवचोमृतातिशयिभः संस्नापयामो जिनं ॥ २ ॥ ॐ ह्रीं श्रीं क्लों ऐं अहं वं मं हं सं तं पं नं नं हं हं सं संतं तं