________________
२०] दि. जैन व्रतोद्यापन संग्रह । - घातिघनपटल विघटनबात बिंबाय जातिजरारोगादिदोषगिरिशंबाय कल्याणपंचकांचितवीतरागाय शल्यत्रयातीतनित्यसुख बोधाय प्रातिहार्याष्टकालंकृतजिनेंद्राय भूतहितसमवसृतिराजितजिनेंद्राय समवसरणादिबहिरंगविभवेशाय । विमलगुणमणि गणविभूतिपरमेशाय द्रव्यगुणपर्याययुक्तचिद्रूपाय भव्यजनवंदितानंदचिद्रूपाय वरगणधरप्रभृतिमुनिनिवहनाथाय निरुपमानंतबलकलितगुणयूथाय नवनरामरसरसिजवहत्कमलसूर्याय नवलब्धिलब्धशुद्धात्मसत्कार्याय त्रिषष्टिकर्ममलविलयनसमर्थाय दोषाष्टदशदूरपरमचित्स्वार्थाय दिव्यध्वनिप्रगटितात्मस्वरूपाय सुव्यक्तचैतन्यनित्यप्रभावाय स्याद्वादविद्याविलासिनीनंदाय विद्वञ्जनानंदकदनीकंदाय निर्मलनिजानंदभावार्थसौख्याय भर्माभतीर्थकरपुण्यपुजाख्याय चंद्रार्ककोटिसन्निभदिव्यदेहाय इन्द्रशतनमितवरगुणगणसमूहाय लोकत्रयाशेषवस्तुविज्ञाताय नाकनायकनमितपदकंजाताप परमपावनरूप देवाधिदेवाय परमकारुएयरससंतृप्तजीवाय वृन्दारकवृन्दवंदनसमक्षाय वन्दनामगलोत्तम शरणभूताय जातात्मनेनमः पूतात्मनेनमः । शुद्धास्मनेनमः ।
अथ विरुदावलिः।
श्रेयापनबिकासवासरमणिः स्याद्वादरक्षामणिः । संसारोरगदर्णगारुडमणिभव्यौप चिंतामणिः ॥ अश्रांताक्षय शांतयुक्तिरमणिःसामंतमुक्तामणिः । श्रीमान् देवशिरोमणिविजयते श्रीवीतरागः प्रभुः ॥१॥ __ आहारभयभेषज्यशास्त्रदानदत्तवधानानां खण्डस्फुटितजीर्णजिनचैत्यचैत्यालयोद्धारणैकधीराणां यात्राप्रतिष्ठादि