________________
अथ नवग्रहव्रतोद्यापनम् ।
शार्दूलविक्रीडितम् । प्रारब्धाः फणियक्षभूतपतिभिर्देहात्तिवित्तक्षतिस्थानभ्रंशरसाद्यसाम्यविपदां नाशाय संकल्पिताः। योष्विष्टेषु च तापसादिषु समयान्त्याशयित्वार्चितेवातन्वन्तु गुरुप्रसादवरदा स्तेऽर्कादवो वः शिवम् ।।
अनुष्टुप् । माणिक्यं च रविं मध्ये, ह्याग्नेये मौक्तिकं विधुम् । भौमम् च विद्र मम् याम्ये, ह्यशाने ज्ञम् मरकतम् ॥ पुष्परागं गुरु सोमे, वज्र प्राच्यां भृगु तथा । नैऋते राहु गोमेदं, शनि नीलम् तु वारुणे ॥ वायव्ये केतु वैद्र य, तत्तत्स्थान निवेशयेत् । आदित्योरक्तवर्णश्च, सोमश्च श्वेतवर्णकः ॥ मजिष्टवर्ण आङ्गारो, बुधः स्यात्पीतवर्णकः । गुरुर्हरितवर्णच, शुक्रः स्यात्पाण्डुवर्णवान् । शनिः स्यात्कृष्णवर्णश्च, राहुगोमेदवर्णकः । गैडूर्यवणेः केतुःस्या, दित्येवं ग्रहवणेनम् ॥