________________
२९० ]
दि. जैन व्रतोद्यापन संग्रह।
इन्द्रवज्रा। सूर्येन्दुभौमेन्दुसुतामरेज्य,
देत्येज्यमन्दोरगकेतुनाम्नः सर्वग्रहान् ज्योतिरमर्त्य मुख्या,
नभ्यर्च ये शान्तिसुखप्रदातन् ।। ( एतत्पठित्वां पुष्पाञ्जलि क्षिपेत् )
___ अनुष्टुप् । अर्के पद्मप्रभश्चैव, सोमे चन्द्रप्रभस्तथा । मङ्गले वासुपूज्यश्च, बुधेमल्लिजिनेश्वरः ।। गुरौ तु वर्धमानश्च, शुक्र पुष्पजिनेश्वरः । राही नेमिजिनेन्द्रः स्याच्छनौ च मुनिसुव्रतः ।। केतौ तु पार्श्वनाथश्चे, त्येते नवग्रहाधिपाः ! कल्याणं सततं कुयु, भव्यं भन्यौकहितः ।
शार्दूलविक्रीडितम् । रक्तस्तुल्यरुगम्बरादि युगिनः' श्वेतः शशी लोहितोभौमो हेमनिभी बुधामरगुरु गौरः सितश्चासिताः, । कोण स्थातनु केतवो जिनमहे हूंत्वेहपूादितः, शश्यूर्वेऽधिकुशं निवेष्यमुदमाप्यंते सवर्णाचनः ।। १--बुधः, २-बृहस्पतिः, ३-शुक्र, ४-शनिः, ५-राहुः । १-सूर्यः, २-शुक्रः, ३-शनिः, ४-राहुः । ५-सूर्यका लाल, चन्द्रमाका श्वेत, मङ्गलका लाल. बुध और गुरुका पीला, गौर और शेष ३ ग्रहोंका कृष्ण वर्ण है । सूर्यकी