________________
२८८ ।
दि० जन व्रताद्यापन सग्रह ।
सो हि आहार मन्दार मुक्ताकला,
णचए इन्दु इन्दाणी सङ्गाकुला ॥ २३ ॥ कुणइ अट्ठ दिवसेंहि पूय विहवरं,
जन्ति णियवासयं णिम्मलं भाधरं । पुण्ण उपावइ देव देवी गणा, गच्चए इन्दु इन्दाणी सङ्गाकुला ॥ २४ ॥
___ पत्ता । सुदीप्यभासुरं हि द्वीपनन्दीश्वरम्,
जिनेन्द्रचन्द्र'धरं कलाधरं परम् । सुभक्ति तोहि पूजये परापरं जिनालयम्,
सुधभूषसायरम् सुरेन्द्रकीर्तिचर्चितम् ॥ ॐ ह्रीं नन्दीश्वरद्वोपेपूर्वपश्चिमोत्तरदक्षिणेद्वापञ्चाजिनालयेभ्यः जयमाला महाघ निर्वपामीति स्वाहा ।
इति नन्दीश्वरपूजा उद्यापन सम्पूर्णम् ।