________________
दि० जैन व्रतोद्यापन संग्रह |
[ २८७
मूर्तेर्जल स्नपनं कृत्वा, किल्विषदूरमनेनेति मत्वा |१८| यामद्वय प्रत्यासमनेन विधिनाखण्डल प्रतिमातेन ? स्तुवंति प्रतिमा विबुधेशाः, गानतानगंधर्व सुरेशाः | १९|
अथ प्राकृते ।
व्यन्तरा जोतिसा सग्गसोहाकुला । किन्नरा गाय कामिनिसंगाकुला || धों धो धपम वज्जये मद्दला |
णच्चए इन्दु इंद्राणी संगाकुला ॥ २० ॥ तितिं ति तिणी सह सोहाकुला ।
झिग झिगी झल्लरि ढोल रसाकुला || तें तें ताल कंसाल वीणाकुला ।
णच्चए इन्दु इन्द्राणी संगाकुला ॥ २१ ॥ थें थें जम्पए नारयो तम्बुरो | रुणुझुणु झंकरो किंकिणी सुन्दरो ॥ जोइ सानन्द सुराव रसाकुला ।
णच्चए इन्दु इन्द्राणी सङ्गाकुला ॥ २२ ॥ परसह कामिणी वर मणीमोहणी,
हस्स हासविलास गजगामिणी ।