________________
२८६ ] दि० जैन व्रतोद्यापन संग्रह । पटहसमं योजन उन्मानं, व्यासाददया ? तावन्मानं ८। व्यासो द्विकोणयो रत्याकाराः,द्वात्रिंशत्सुराज्याकाराः सन्ति सहस्रोत्सेधविदेहाः,मूलयोजनतुर्याशसुगेहाः ।९। वापीनां परितोवनसारं, भात्यशोकं सप्तच्छदतारं । चम्पककेत किहंसमरालं, अष्टवर्गप्रमाणविशालं।१०।
वनमध्ये चैत्यादिकवृक्ष, दिक्षु भातिसुजिनवरदक्षं । पल्यंकासनस्थितसुर पूज्यं, शुभ रत्न प्रभनतसुरराज ११॥ अंजनदधिमुखरतिकरसकले, भ्राजते जिनगृहविपुले । योजनशतकाया महिमाभाः, पंचाशद्वासा मणि शोभाः ।१२ पञ्चसप्ततितुङ्गविशालाः, प्रद्योतितदिड मुखपरशालाः । पोडश योजनद्वारोत्सेध, विसृतवरवसुयोजनसिद्धं ।१३। तोरण पाच ररयो भांति, अष्टयोजनकामा सुकांति । चतुर्विशतिप्रोक्तापरमा मानस्तंभे अग्रे कामा ।१४ भांति गोपुरतोरणविशाला, स्तूपधूपघट ध्वजसमराला । तेमध्ये जिनप्रतिमातुंगा, चाप पंचशतमूर्ति विभंगा ।१५।
अष्टागृहशतसंख्या गेहं, प्रतिभाति गतकलिमलदेह । सिंहासनप्रकीर्णकवरछत्र, प्रातिहार्यभृगादिकपात्र ।१६। धवले बाहुलमासितपक्षे, आषाढ़े शुक्लाष्टमि दिवसे । तत्रागच्छन्ति सुरनाथाः, साप्सरा वाहनारूढ़कपंथाः ।१७। जिनपूजां रचयंति सुधीराः, अष्टविद्यार्चनकृतविधिसाराः । प्राड