SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ [ २८५ दि. जैन व्रतोद्यापन संग्रह । अथ जयमाला। श्रीमन्नेमिजिनं जयत्रयगुरुं नत्वा सुरैः संविदं । वक्षेऽहम् स्तवनं द्वीपाष्टकभव कोटिशतम् सुन्दरं ॥ पष्ठिन्यौक सुयोजनस्य सुपयः शीतं शुभं लक्षकम् । चत्वारांजन भूधरोः प्रगुणका नीलेन्द्ररत्नत्विषः ।।१।। छन्द । उन्नतचतुराशीतिसहस्त्राः, भाति पटहाकारविमिश्राः । सहस्त्र चतुराशीतिविष्कंभाः, शशिशुन्यत्रयकन्दसुदम्भाः ॥२॥ हित्वा लक्षयोजनगिरिराज्य, प्रत्या संवरवापि सुभाज्यं । प्रागंजनगिरि प्राच्यसुनन्दा. नन्दावति दक्षिणदिशिद्वन्दा ।३। पश्चिमनन्दोत्तरशुभनामा, नन्दखेणिका भाति सुरामा । दक्षिणाञ्जन पर्वत प्राच्या, प्राग्वदराज्या वापि सुराा ।४। दक्षिणतो विरजागनशोका, राजतिवापि विगतशोका । पश्चिमदिश्यञ्जनपरभूधं, त्यक्त्वा योजनशतसहस्र।। पूर्वविधिवद्विरजा वापि, वैजयन्ति जयन्ति सु वापी । राजत्यपराजितगुणधामा, उत्तर काशांजन गिरि रामा ।६। रमणी नयना सुप्रभ विमला, सर्वतोभद्रा सरवर सकला। सहस्त्रदेवयोजन अगाधा, लक्षयोजन विश्रितवनसिद्धा ।। दीपिकामध्ये देशगिरि साराः, सन्ति षोडश दध्याकाराः ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy