________________
२८४ ] दि० जेन व्रतोद्यापन संग्रह ।
राजराजस्य ककुभि सप्तमो यो रतिकरः ।
तत्रस्थित जिनाधीशं पूजयेऽहम् सुखाप्तये ॥१२॥ ___ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिग्स्थितसप्तमरतिकरगिरौ श्री जिनाय अर्घ ॥१२॥
वैश्रवणस्यदिग्भागे अष्टमी हि रतिकरः ।
तत्रस्थितं जिनाधीशं पूजयेऽहं सुखाप्तये ॥१३॥ ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिस्थित अष्टमरतिकरगिरौ श्री जिनाय अर्धं ॥१३॥
जलगन्धाक्षतैः पुष्पैः नैवेद्यैर्दीपधपकैः ।। फलैरयं जिन चाये दधिर्वाकुशे स्तथा ॥१४॥ ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरस्थित त्रयोदशजिनचैत्यालयेभ्यो महाघ० पूर्णाघ ।
अथ जाप्यदीयते-जाप्य मन्त्र ।
ॐ ह्रीं नन्दीश्वरद्वोपे द्वापञ्चाशजिनालयेभ्योः नमः । यावज्जैनेन्द्रवाणी विलसतिभुवने सर्वसत्वानुकम्पा । यावज्जैनेन्द्रधर्म दशगणसहित साधवो योजयन्तः ।। यावच्चन्दाकेतारा गगनपरिचरा रामकीर्तिश्च यावत् । तावत्वं पौत्रपुत्रस्वजनपरिवृतो धर्मवृध्याभिवन्धः ॥१॥
. ॥ आशीर्वादः ॥