SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ दिए मैन बसोवापन संग्रह । । २८३ ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिग्स्थित प्रथमरतिकरगिरी श्री जिनाय० अर्घ० ॥६॥ कुबेराश्रित दिग्भागे गिरि रतिकराधिपः । तत्रस्थित जिनेन्द्र हि चर्चेऽहं तद्गुणाप्तये ॥७॥ ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिस्थित द्वितीयरतिकरगिरी श्री जिनाय० अर्घ ॥७॥ उत्तरस्यां सुकाष्ठायां नाम्ना रतिकरोगिरिः । तत्रस्थित जगत्पूज्यं पूजयेऽहं सुखाप्तये ।। ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिग्स्थित तृतीयरतिकरगिरौ श्री जिनाय० अर्ब० ॥८॥ धनदाश्रितदिग्भागे तुर्यो रतिकरः खलु । तत्रस्थितं जिनाधीशं चायेऽहम् तद्गुणाप्तये ॥९॥ . ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिस्थित चतुर्थरतिकरगिरी थी जिनाय० अर्घ ॥९॥ नैगमाश्रितदिग्भागे पंचमो यो रतिकरः तत्रस्थित जिनाधीशं चायेऽहं तद्गणाप्तये ॥१०॥ ॐ ह्रीं नन्दोश्वरद्वोपे उत्तरदिग्स्थित पंचमरतिकरगिरी श्री जिनाय० ॥१०॥ वित्ताधिपस्य काष्ठायां षष्ठो रतिकरो मिरिः । तत्र स्थितं जगत्पूज्य पूजयेऽहं सुखाप्तये ॥११॥ ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरविरिस्थतौ षष्ठमरतिकरगिरी श्री जिनाय. अर्घ ॥१॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy