________________
२८२ ]
दि० जैन व्रतोद्यापन संग्रह । उत्तरस्यां दिशायां च नाम्ना ह्यजनपर्वतः । तत्रस्थित जिनाधीशं चायेऽहं तद्गुणाप्तये ॥१॥
ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिग्स्थितां अंजनगिरौ जिनायः अष्टाह्निक व्रतोद्योतनाय अर्घ ॥१।।
श्रीमदुत्तरदिग्देशे नाम्ना दधिमुखो गिरिः । तत्रस्थित जिनाधिशं चायेऽहं तद्गुणाप्तये ॥२॥
ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिग्स्थितप्रथमदधिमुख गिरौ श्री जिनाय अष्टाह्निक व्रतोद्योतनाय अर्धा ।।२॥
उदीच्यां हि दिशायां च नाम्ना दधिमुखः पृथुः । तत्रस्थितं जगत्पूज्यं चायेऽहम् तद्गणाप्तये ॥३॥
ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिग्स्थित द्वितीयदधिमुखगिरौ श्री जिनाय० अर्धी ॥३॥
उद्दगदिशिस्थितस्तत्र गिरिर्दधिमुखाधिपः । .. तत्रस्थित जिनाधीशं पूजयेऽहम् गणाप्तये ॥४॥ ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिग्स्थित तृतीयदधिमुखगिरी श्री जिनाय० अघं ॥४॥
उत्तरायां दिशायां च तुर्यो दधिमुखो गिरिः । तत्रस्थितं जगत्पूज्यं चायेऽहम् तद्गुणाप्तये ॥५॥
ॐ ह्रीं नन्दोश्वरद्वोपे उत्तरदिग्स्थित चतुर्थदधिमुखगिरी श्री जिनाय० अर्घ ॥५॥
श्रीमदुत्तरदिग्भागे आद्यो रतिकराभिधः । तत्रस्थित लोकनाथं पूजयेऽहम् गुणाप्तये ॥६॥