________________
दि. जैन व्रतोद्यापन सग्रह ।
। २८१ अत्यक्षसोख्यास्पदलब्धकामान् ।।
भव्याम घानतकान् गरिष्टान ॥ संपूजऽहं वरभक्षकस्तान । आषाढ० ॥५॥ ॐ ह्रीं नन्दीश्वरद्वीपे० चरं ॥५॥
सत्केवलालोकितकृतत्स्नलोकान ।
घातिक्षयानन्तचतुष्टयाप्तान् ॥ यायज्मि तान् कपूररत्नदीपैः । भाषाढ० ॥६॥ ॐ ह्रीं नन्दीश्वरद्वीपे० दीपं० ॥६॥
कर्माष्टकाष्ठालघुपावकाभान् । . कैवल्यसौख्यान परमर्दियुक्तान् ॥
अर्चामि कृष्णागरुधूपधूम्रः आषाढ० ॥७॥ ॐ ह्रीं नन्दीश्वरद्वीपे० धूपं० ॥७॥ यजे फलेमुक्तगणाप्रमादान ।
प्रबुद्धबोधान भुवनत्रयाप्तान । देवेन्द्रसत्कीर्तितवांच्छिताप्तान आषाढ० ॥८॥ ॐ ह्रीं नन्दीश्वरद्वीपे० फलं० ॥ वाश्चंदनाक्षतसुपुष्पचरुप्रदीरैः।
धूपैः फलश्च रचितः शुभहेमपागैः ।। अर्घ ददामि दमितारिपते ? जिनाय ।
देवेन्द्रकीतिमहिताय मनोज्ञकाय ॥९॥ ह्रीं नन्दीश्वरद्वीपे० अर्थ ॥५॥
।