SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ दि. जैन व्रतोद्यापन सग्रह । । २८१ अत्यक्षसोख्यास्पदलब्धकामान् ।। भव्याम घानतकान् गरिष्टान ॥ संपूजऽहं वरभक्षकस्तान । आषाढ० ॥५॥ ॐ ह्रीं नन्दीश्वरद्वीपे० चरं ॥५॥ सत्केवलालोकितकृतत्स्नलोकान । घातिक्षयानन्तचतुष्टयाप्तान् ॥ यायज्मि तान् कपूररत्नदीपैः । भाषाढ० ॥६॥ ॐ ह्रीं नन्दीश्वरद्वीपे० दीपं० ॥६॥ कर्माष्टकाष्ठालघुपावकाभान् । . कैवल्यसौख्यान परमर्दियुक्तान् ॥ अर्चामि कृष्णागरुधूपधूम्रः आषाढ० ॥७॥ ॐ ह्रीं नन्दीश्वरद्वीपे० धूपं० ॥७॥ यजे फलेमुक्तगणाप्रमादान । प्रबुद्धबोधान भुवनत्रयाप्तान । देवेन्द्रसत्कीर्तितवांच्छिताप्तान आषाढ० ॥८॥ ॐ ह्रीं नन्दीश्वरद्वीपे० फलं० ॥ वाश्चंदनाक्षतसुपुष्पचरुप्रदीरैः। धूपैः फलश्च रचितः शुभहेमपागैः ।। अर्घ ददामि दमितारिपते ? जिनाय । देवेन्द्रकीतिमहिताय मनोज्ञकाय ॥९॥ ह्रीं नन्दीश्वरद्वीपे० अर्थ ॥५॥ ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy