________________
२७८ ] दि० जेन व्रतोद्यापन संग्रह | इन्दु साहम्मि सम्भाइ वेजोसयं । आयवो सज्जिऐरावयंवर गयं ॥ सब दव्वेहिं भव्वेहि पूजा करा । मिलिय पढमवफया तासु तई देसिहा || ११ ||
गाथा ।
कंसाल तालतिविली झल्लरी भरि भेरि वीणाउ । वज्जन्ति भावसहिया भावेहिं णम्मिया सव्वे ॥ १२ ॥
सव्वदव्वेहिं भव्वेहिं करताडया | सद्दये संसि झिगिणिणीणाडया || झिगिणिझां झिगिणिझां वज्जये झल्लरी | चई इन्दु इन्दायणी सुन्दरी ॥ १३ ॥ यणकज्जल सुसीलामयं दीणयं । हेम हीराल कुण्डलकयं कण्णां ॥ झझणं शंकरं वज्जएणपुरं । जिणंद आरतियं जोइयं सुन्दरं ॥ १४ ॥ दिट्टिणा सव्व अंगुलिय दांवतिया । खिणिहिं खिणि स्त्रिणिहिं जिणविंब जोवंतिया । नारि णच्चन्ति गायन्ति कोमलसरं । जि० ॥ १५॥ रुणु झुणुकारेण उरघकर कंकणं । पारि जपन्ति जिणणाहवे बहुगुणं ॥