________________
दि० जैन व्रतोद्यापन संग्रह |
[ २७९
जुवइ णञ्च्चन्ति समरन्तियो जिणवरं । जिणन्द आरतिओ० ।। १६ ।।
कण्ठ कहलेहिं मणिहार झलंकतिया । जिगह थुणि थुणिहि सवणाइ संतुट्टया || विवि कोतुहलं कुणहि णारीणरं । जि० | १७ ||
धत्ता ।
आरतिह पढेहिं कम्मह धोवहिं सग्ग अपवरंग लहडं ॥ जं जं मणि झोवे तं सुखपावे सग्ग मोक्ख हेला तरहिं ॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिक्स्थित चैत्यालयेभ्यो
महाघं० ॥ १८ ॥
इति पश्चिम दिक्स्थितचैत्यालय पूजा ||
अथ उत्तरदिक् चैत्यालय पूजा ।
आषाढकार्तिकसुफाल्गुन शुक्लपक्षे ।
चातुर्निकाय सुर वृन्दसुभक्तिपूर्वम् ॥
नंदीश्वराख्यवरपर्वणि संयजेऽस्मि ।
नाह्वाननादिभिर्यजे शुभवस्तुयुक्तैः ॥
ॐ ह्रीं नन्दीश्वरद्वीपे उत्तरदिविस्थत जिनालय अत्र अवतर अवतर सर्वोौषट् ( आह्वाननं ) अत्र तिष्ठ तिष्ठ ठः ठः ( स्थापनं ) अत्र मम सन्निहितो र धन वषट् । स्वाहा ( सन्निधिकरणम् ) ।