SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ दि० जेन व्रतोद्यापन संग्रह । [२७५ वारुण्यायां दिशायां च चतुर्थो यो रतिकरः । तत्र स्थितं जिनाधीशं चायेऽहं तद्गुणाप्तये ॥९॥ ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिस्थित चतुर्थरतिकरगिरी श्री जिनाय अर्थ ॥९॥ पश्चिमायां दिशायां च पंचमो यो रतिकरः । तत्र स्थितं जिनाधीशं चायेऽहम् तद्गुणाप्तये ॥१०॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थित पंचमरतिकरगिरौ श्री जिनाय अर्घ० ॥१०॥ वरुणाश्रित दिग्भागे षष्टो नाम्ना रतिकरः । तत्रस्थं श्रीजिनाधीशं पूजयेऽहं तद्गुणाप्तये ॥११॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थित षष्ठमरतिकरगिरी श्री जिनाय अपं० ॥११॥ सीतारिशत्रुदिग्भागे सप्तमो हि रतिकरः । तत्र स्थितं जिनाधीशं चायेऽहतद्गुणाप्तये ॥१२॥ ___ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिस्थितसप्तमरतिकरगिरी श्री जिनाय अर्था० ॥१२॥ श्रीमत्पश्चिमदिग्भागे अष्टमो हि रतिकरः । तत्र स्थितं जिनाधीशं चायेऽहं तद्गुणाप्तये ॥१३॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थितअष्टमरतिकरगिरी श्री जिनाय अध० ।।१३।।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy