________________
दि० जेन व्रतोद्यापन संग्रह । [२७५ वारुण्यायां दिशायां च चतुर्थो यो रतिकरः । तत्र स्थितं जिनाधीशं चायेऽहं तद्गुणाप्तये ॥९॥
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिस्थित चतुर्थरतिकरगिरी श्री जिनाय अर्थ ॥९॥
पश्चिमायां दिशायां च पंचमो यो रतिकरः । तत्र स्थितं जिनाधीशं चायेऽहम् तद्गुणाप्तये ॥१०॥
ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थित पंचमरतिकरगिरौ श्री जिनाय अर्घ० ॥१०॥
वरुणाश्रित दिग्भागे षष्टो नाम्ना रतिकरः । तत्रस्थं श्रीजिनाधीशं पूजयेऽहं तद्गुणाप्तये ॥११॥
ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थित षष्ठमरतिकरगिरी श्री जिनाय अपं० ॥११॥
सीतारिशत्रुदिग्भागे सप्तमो हि रतिकरः ।
तत्र स्थितं जिनाधीशं चायेऽहतद्गुणाप्तये ॥१२॥ ___ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिस्थितसप्तमरतिकरगिरी श्री जिनाय अर्था० ॥१२॥
श्रीमत्पश्चिमदिग्भागे अष्टमो हि रतिकरः । तत्र स्थितं जिनाधीशं चायेऽहं तद्गुणाप्तये ॥१३॥
ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थितअष्टमरतिकरगिरी श्री जिनाय अध० ।।१३।।