________________
-
२७४] दि० जेन व्रतोद्यापन संग्रह ।
पश्चिमायां दिशायां च तृतीयो यो दधिमुखः । तत्रस्थं श्रीजिनाधीशं चायेऽहं तद्गुणाप्तये ॥४॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थित तृतीयदधिमुखगिरौ श्री जिनाय० अर्मं ॥४॥
तत्र पश्चिम दिग्भागे चतुर्थो यो दधिमुखः । तत्र स्थितं जिनाधीशं चायेऽहं तद्गुणाप्तये ॥५॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिरिस्थत चतुर्थदधिमुखगिरौ श्री जिनाय० अर्घ ॥५॥
दशाननारिदिग्देशे नाम्ना रतिकरो मतः । तत्र स्थितं जिनाधीशं चायेऽहं तद्गुणाप्तये ॥६॥
ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थितप्रथमरतिकर गिरौ श्री जिनाय० अर्घ० ॥६॥
रामारिशत्रुदिग्भागे द्वितीयो यो रतिकरः । तत्र स्थितं जगान्नाथं चायेऽहं तद्गुणाप्तये ॥७। ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थित द्वितीयरतिकरगिरी श्री जिनाय अर्घ ॥७॥
पश्चिमायां दिशायां च तृतीयो यो रतिकरः । तत्र स्थितं जिनाधीशं चायेऽहं तद्गणाप्तये ॥८॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिग्स्थित तृतीयरतिकरगिरौ श्री जिनाय अर्ध ।।८।।