________________
२७२ ]
दि० जन
दि. जेन बतायापन सग्रह ।
सत्कं कुमागरुसुवत्तिकचंदनानां
गन्धैर्वरैः सुखकरः कृतिनां सुगन्धः नन्दीश्वराख्यवर पर्वणि संयजेऽस्मिन् __ चाष्टौ दिनानि विधिना प्रतिमा जिनानाम् ॥ २॥ ॐ ह्रीं नन्दीश्वरद्वीपे० चन्दनं ॥२॥ चन्द्रांशुजालविशदैरमलैमनोजौः सद्गन्धशालिविशदाक्षतपूतपुजैः । नन्दीश्वराख्य ०३। ॐ ह्रीं नन्दीश्वरद्वीपे० अक्षतान् ।।३।। पंकेजकन्दवकुलोत्पलमालतीनां पुष्पैदिरेफनिनदैः परिपूरिताशैः । नन्दीश्वराख्य०।४१ ॐ ह्रीं नन्दीश्वरद्वीपे० पुष्पं ॥४॥ सद्ध मभाजनकररस्मृतोपमानः हव्येनचानदधिभक्ष्यसशकराज्यः । नन्दी० ॥५॥
ॐ ह्रीं नन्दीश्वरद्वीपे० चरुं ॥५॥ ध्वस्तप्रमोहतिमिरे रसवृद्धराणां सत्सोमदीपनिकरैमणिभाजनस्थैः । नन्दी० ॥६॥
ॐ ह्रीं नन्दीश्वरद्वीपे० दीपं ॥६॥ रुजोंगकप्रवरचन्दनचन्द्रगन्ध द्रव्योद्भवैरनुपमैः सरसेव्यधपैः । नन्दी० १.७॥॥
ॐ ह्रीं नन्दीश्वरद्वोपे० धूपं ॥७॥ मोचासुचोचवरपूगरसालकायैः नारिंगदाडिमविराजितमजूद्रव्यः नन्दीश्वराष्ट० ॥८॥