SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ दि. जैन प्रतोद्यापन सग्रह । । २७५. सो गर भुजवि सग्ग सह, मुक्ति हि तिण हवेहिं जिणेसर० ॥१७॥ श्री सकल कीरति मुणिवर. भणइ छोड़ो भवणापास जिणेसर० ॥१८॥ यावन्ति जिनचैत्यानि विद्यन्ते भवनत्रये । तावन्ति सततं भक्त्या त्रिपरीत्य नमाम्यहम् ॥१९॥ ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थितजिनमन्दिरेभ्योः महाध ।१९ ___ इति दक्षिणदिक् पूजा । अथ पश्चिमदिस्थित चैत्यालय पूजा । द्वापंचाशजिनागाराः प्रतिमापरमप्रभाः । आह्वानयामि नंदीशं द्विपंचाष्टकवासरान् । ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिकभागे त्रयोदश जिनालय अत्र अवतर अवतर संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं । अत्र मम सन्निहितो भव भव वषट् सन्निधापनम् । सत्सौरभादिवरगन्धविशुद्ध हस्तैः कर रधूलिपरिमिश्रिततीर्थतोयोः नंदीश्वराख्यवरपर्वणि संयजेऽस्मिन् । चाष्टौ दिनोनि विधिना प्रतिमा जिनानाम् ॥१॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिम दिग्स्थित जिनालयेभ्यः जर्व निर्वपामीति स्वाहा ॥१॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy