________________
दि. जैन प्रतोद्यापन सग्रह । । २७५. सो गर भुजवि सग्ग सह,
मुक्ति हि तिण हवेहिं जिणेसर० ॥१७॥ श्री सकल कीरति मुणिवर.
भणइ छोड़ो भवणापास जिणेसर० ॥१८॥ यावन्ति जिनचैत्यानि विद्यन्ते भवनत्रये ।
तावन्ति सततं भक्त्या त्रिपरीत्य नमाम्यहम् ॥१९॥ ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थितजिनमन्दिरेभ्योः महाध ।१९
___ इति दक्षिणदिक् पूजा ।
अथ पश्चिमदिस्थित चैत्यालय पूजा । द्वापंचाशजिनागाराः प्रतिमापरमप्रभाः । आह्वानयामि नंदीशं द्विपंचाष्टकवासरान् । ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिमदिकभागे त्रयोदश जिनालय अत्र अवतर अवतर संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं । अत्र मम सन्निहितो भव भव वषट् सन्निधापनम् ।
सत्सौरभादिवरगन्धविशुद्ध हस्तैः
कर रधूलिपरिमिश्रिततीर्थतोयोः नंदीश्वराख्यवरपर्वणि संयजेऽस्मिन् ।
चाष्टौ दिनोनि विधिना प्रतिमा जिनानाम् ॥१॥ ॐ ह्रीं नन्दीश्वरद्वीपे पश्चिम दिग्स्थित जिनालयेभ्यः जर्व निर्वपामीति स्वाहा ॥१॥