________________
२६८ ] वि० जैन व्रतोद्यापन संग्रह ।
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थित द्वितीयरतिकरगिरी श्री जिनाय अघं ॥७॥
दक्षिणायां दिशायां च रतिकरस्तृतीयकः । तत्रस्थं श्री जिनाधीशं चायेऽहं तद्गुणाप्तये ॥८॥ ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिरिस्थत तृतीयरतिकरगिरौ श्री जिनाय अर्ध ।।८।।
तत्र दक्षिणदिग्भागे तुर्यो नाम्ना रतिकरः । तत्रस्थं श्रीजिन भक्त्यो चायेऽहं तद्गुणाप्तये ॥९॥ ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थित चतुर्थरतिकरगिरी श्री जिनाय अर्घ ॥९॥
देवाश्रितसुदिग्भागे नाम्ना रतिकरो मतः । तत्रस्थं श्रीजिन भक्त्या चायेऽहं तद्गुणाप्तये । १०॥
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थित पंचमरतिकरगिरौ श्री जिनाय अर्धी० ॥१०॥
श्रीमद्दक्षिण दिग्भागे षष्टो नाम्ना रतिकरः । तत्रस्थं श्रीजिनाधीशं चायेऽहं तद्गणाप्तये ॥११॥
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थित षष्ठरतिकरगिरो श्रो "जिनाय अर्घ० ॥११॥
दक्षिणायां दिशायां च सप्तमो यो रतिकरः । तत्रस्थं श्री जिनाधीशं चायेऽहं तद्गुणाप्तये ॥१२॥
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिस्थितसप्तमरतिकरगिरी "धी जिनाय अर्ज. १२॥