________________
दि. जैन व्रतोद्यापन संग्रह । [२६७ श्रीमद्दक्षिणदिग्भागे नाम्ना दधिमुखोमतः । तत्रस्थं श्रीजिनं पद्म चायेऽहम् तद्गुणाप्तये ॥२॥
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थित. प्रथमदधिमुखगिरी श्री जिनाय० अर्घ ॥२॥
दक्षिणस्यां दिशायां च द्वितीयो योदधिमुखः । तत्रस्थं श्रीजिन पद्म चायेऽहं तद्गुणाप्तये ॥३॥ ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थित द्वितीयदधिमुखगिरी श्री जिनाय० अघं ॥३॥
यमाश्रित दिशायां च तृतीयो यो दधिमुखः । तत्रस्थं श्रीजिनाधीशं चायेऽहं तद्गुणाप्तये ॥४॥
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थित तृतीयदधिमुखगिरीः श्री जिनाय० अर्वं ॥४॥
दक्षिणस्यां दिशायां च चतुर्थो यो दधिमुखः । तत्रस्थं वीतरागं च चायेऽहं तद्गुणाप्तये ॥५।
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिस्थित चतुर्थदधिमुखगिरी थी जिनाय० अर्घ ॥१॥
दक्षिणस्यां दिशायां च रतिकरौ वै पर्वतः । तत्रस्थं श्री जिन पझे चायेऽहं तद्गुणाप्तये ॥६॥
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिस्थितप्रथमरतिकरगिरौ श्री जिनाय० अर्घ० ॥६॥ . श्रीमद्दक्षिणदिग्भागे रतिकरो द्वितीयकः ।
तत्रस्थं जिनचन्द्र च चायेऽहं बहुगुणाप्तये ॥७॥.