________________
२६६ ] दि० जेन व्रतोद्यापन संग्रह । घृतादिक' रभवः प्रदीपैः
नन्दीश्वरेऽप्यष्ट० ॥६॥ ॐ ह्रीं नन्दीश्वरद्वीपे० दीपं० ॥६॥ स्वर्णोद्भवैश्चारुघटस्थधूपैर्यानदेवदेवैर्महितान सुमृर्तीन् ।
तान्संयजे दिव्यसुगन्धधणैः नन्दीश्वरे ॥७॥ ॐ ह्रीं नन्दीश्वरद्वीपे० धूपं० ॥७॥ फलैः सुकल्पद्रु मजैः सुरेशैः
या चर्चिता सत्कृतिभिर्महेशान् । तान् नारिकेलादि चयैर्यजेऽह
नन्दीश्वरेऽप्यष्ट० ॥८॥ ॐ ह्रीं नन्दीश्वरद्वीपे• फलं० ॥6॥ विमलजलसुगन्धरक्षतेश्चारुपुष्पैः
वरचरुबहुदीपः सारधपः फलश्च । जय जय वरवाद्यहेमपात्रस्थ मंगः
जिनवरशुभविवायार्घमुत्तारयामि ।।९॥ ॐ ह्रीं नन्दीश्वरद्वीपे० अर्घ० ॥९॥
अथ प्रत्येक पजा। दक्षिणस्यां दिशि योऽसाऽबंजनोनाम पर्वतः । तत्रस्थं जिनबिम्बम् च चायेऽहं तद्गणाप्तये ॥१॥
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिणदिग्स्थितांजनगिरी श्री जिनाय बष्टान्हिकवतोबोतनाय जलादि अर्ष १ .