SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ - दिने प्रतीचापन संग्रह । (२६५ ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिण दिग् स्विंतत्रयोदश जिनाचयेभ्यः जलं निर्वपामीति स्वाहा ॥१॥ विलेपनैर्दिव्यसुगन्धद्रव्यः येषां प्रकुर्वन्त्यमराश्च तेषाम् । कुर्वेऽहमने वरचन्दनायैः नन्दीश्वरेऽप्यष्टदिनानि भक्त्या ॥२॥ ॐ ह्रीं नन्दीश्वरद्वीपे. चंदनं ॥२॥ मुक्तामयै रक्षतपुण्यपुञ्जः या प्रार्चिता देव गणजिनार्चा । तां शालि जातै विमनै र्यजेऽहं । नदीश्वरेऽप्यप्टदिनानि भक्त्या ॥३॥ ॐ ह्रीं नन्दीश्वरद्वीपे० अक्षतान ॥३॥ यान्यार्चिन्तान्येव जिनेंद्रबिम्बान्येवामरेंद्र सुर वृक्षपुष्पैः । तान्यर्चयेऽहम् वर चम्पकायैः नन्दीश्वरेऽप्यष्ट० ॥४॥ ॐ ह्रीं नन्दीश्वरद्वीपे० पुष्पं ॥४॥ पीयूष जातैश्चरुभिः सुरेशैः या पूजिता सत्प्रतिमा जिनेशां । तां पूजयेऽहम् चरमोदकाद्यः नन्दीश्चरेऽप्यष्ट० ॥शा ह्रीं नन्दीश्वरद्वीपे० च ॥शा मा प्रवर्षति पुरस्मत येषां गिना विदयामि सान।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy