________________
-
दिने प्रतीचापन संग्रह । (२६५ ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिण दिग् स्विंतत्रयोदश जिनाचयेभ्यः जलं निर्वपामीति स्वाहा ॥१॥ विलेपनैर्दिव्यसुगन्धद्रव्यः
येषां प्रकुर्वन्त्यमराश्च तेषाम् । कुर्वेऽहमने वरचन्दनायैः
नन्दीश्वरेऽप्यष्टदिनानि भक्त्या ॥२॥ ॐ ह्रीं नन्दीश्वरद्वीपे. चंदनं ॥२॥ मुक्तामयै रक्षतपुण्यपुञ्जः
या प्रार्चिता देव गणजिनार्चा । तां शालि जातै विमनै र्यजेऽहं ।
नदीश्वरेऽप्यप्टदिनानि भक्त्या ॥३॥ ॐ ह्रीं नन्दीश्वरद्वीपे० अक्षतान ॥३॥ यान्यार्चिन्तान्येव जिनेंद्रबिम्बान्येवामरेंद्र सुर वृक्षपुष्पैः । तान्यर्चयेऽहम् वर चम्पकायैः नन्दीश्वरेऽप्यष्ट० ॥४॥ ॐ ह्रीं नन्दीश्वरद्वीपे० पुष्पं ॥४॥ पीयूष जातैश्चरुभिः सुरेशैः
या पूजिता सत्प्रतिमा जिनेशां । तां पूजयेऽहम् चरमोदकाद्यः
नन्दीश्चरेऽप्यष्ट० ॥शा ह्रीं नन्दीश्वरद्वीपे० च ॥शा मा प्रवर्षति पुरस्मत
येषां गिना विदयामि सान।