________________
दि० जैन व्रतोद्यापन संग्रह ।
घत्ता ।
एवं दिव्वसहा मणिपकिरता इन्द्रेण संजोइया । उत्तेरेवि जिणस्स अट्ठयदिणे णन्दीसरे सङ्करे || पूया भक्तिकरे विझति विवहा पत्ताणिए गणए । जे कुव्वेति सुशुद्ध भावणकरा सिद्धपदेणभव्व || १६ || ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिस्थित जिन चैत्यालयेभ्यो महार्घं० पूर्णा ।
इति श्री पूर्वादिक चैत्यालय पूजा ।
२६४ ]
अथ दक्षिण दिकूपूजा प्रारभ्यते
1
तीर्थोदकर्मणिसुवर्णघटोपनीतैः ।
पीठे पवित्रवपुषि प्रविकल्पितार्थैः ॥
लक्ष्मीसुतागमनवीर्य विदर्भगः
संस्थापयामि भुवनाधिपति जिनेन्द्रम् || १ ||
ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिण दिग् स्थितत्रयोदशज्जिनालय अत्र अवतर अवतर सवौषट् ( आह्वाननं ) अत्र तिष्ठ तिष्ठ ठः ठः ( स्थापनं ) अत्र मम सन्निहितो भव भव वषट् । ( सन्निधिकरणम् ) अथाष्टकं ।
क्षीरोदतोयैः स्नपयन्ति देवाः । यांस्तान् जिनेशान् मणिहेमबिम्बान् ||
यजामि गङ्गादि भवैर्जलोधः ।
नन्दीश्वरेऽप्यष्ट दिनानि भक्त्या ॥ १ ॥