SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह । घत्ता । एवं दिव्वसहा मणिपकिरता इन्द्रेण संजोइया । उत्तेरेवि जिणस्स अट्ठयदिणे णन्दीसरे सङ्करे || पूया भक्तिकरे विझति विवहा पत्ताणिए गणए । जे कुव्वेति सुशुद्ध भावणकरा सिद्धपदेणभव्व || १६ || ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिस्थित जिन चैत्यालयेभ्यो महार्घं० पूर्णा । इति श्री पूर्वादिक चैत्यालय पूजा । २६४ ] अथ दक्षिण दिकूपूजा प्रारभ्यते 1 तीर्थोदकर्मणिसुवर्णघटोपनीतैः । पीठे पवित्रवपुषि प्रविकल्पितार्थैः ॥ लक्ष्मीसुतागमनवीर्य विदर्भगः संस्थापयामि भुवनाधिपति जिनेन्द्रम् || १ || ॐ ह्रीं नन्दीश्वरद्वीपे दक्षिण दिग् स्थितत्रयोदशज्जिनालय अत्र अवतर अवतर सवौषट् ( आह्वाननं ) अत्र तिष्ठ तिष्ठ ठः ठः ( स्थापनं ) अत्र मम सन्निहितो भव भव वषट् । ( सन्निधिकरणम् ) अथाष्टकं । क्षीरोदतोयैः स्नपयन्ति देवाः । यांस्तान् जिनेशान् मणिहेमबिम्बान् || यजामि गङ्गादि भवैर्जलोधः । नन्दीश्वरेऽप्यष्ट दिनानि भक्त्या ॥ १ ॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy