________________
दि० जेन तोयापन संग्रह। [२६३ अट्टवर पाडिह एसया सोहिया । वसुविहा दव्य मंगल सुरे संसया ॥ तालकंसाल भरमेरि बीणांकुला। तवलि झल्लरीय वन्जति बहु महला ॥११॥
गाथा ।
वज्जति वायवहुला । इंदो पच्चंतु अप्सराजुत्तो। अषाढ़कातिकाय । फान्गुण मासम्मि सर्व अट्टम्मिदिणे ॥ १२ ॥
तावकुव्वंति जावंति पुण्णिमदिनो। दिव्यवर सोलसाभरण मंडियतणो । दिव्यमणि जडिय आरति ओकर तले । उत्तरेविणं एवं हिणन्दीसरे ॥१३॥ धुगिणधों धुगिगधों वज्जतिए मद्दलं । त्रिगिणे त्रिणिणेने सद्दए भुंगलं ॥ दिव्यमणि जडिय आरतिओ करतले । उत्तरेवीयं एवं हिंणन्दीसरे ॥१४॥ झिमिगझं झिमिगझं सद्दकंसालया। णच्चमाणं वि दीसन्ति बहुपाड्या ॥ दिव्यमणि जडिय आरति बोरतले । उत्तरेबीयं एवं हिन्दीसरे १५ ॥