________________
दि. जैन व्रतोद्यापन संग्रह । [२६१
इत्याशिर्वादः । कल्याणं विजयो भद्र चिन्तितार्थ मनोरथाः। श्रीनन्दीधरप्रसादेन सर्वेऽऽर्था हि भवन्तु ते ।२॥
पुष्पांजलि क्षिपेत् ।
.
00000000
अथ जयमाला।
घत्ता । सुरणर पणमियपयगुण हर भवभय । शांतिपयासण शांतिजिणा ॥ तुवचरणणमिवर उवसम इवर । अक्खमि अग्धु समुवयण ॥१॥
छन्द । वाणवितरवरा कप्पवासीसुरा । मिलियजोइसियगणा अमरासुरगणा । शए मनिरंग रमयन्ति गंदीसरे । अहविय पूय णिम्माविय वसु वासरे ॥१॥
गाथा 1 वसुवासरम्मिप्या णिम्माविय पढमसग्गइन्देण । कणयमय थाल सज्जिय पज्जलिय रयम आरतिऔ ।।
प्रज्जलिय रयण आरतियो भासूसे । इन्दु णचइ सुरा संजुषो सुन्दरो ।। देव बारमणा जय जब सदयं ।