________________
२६० ] दि० जैन व्रतोद्यापन संग्रह ।
इन्द्राधिष्ठित दिग्भागे वर्तते यो रतिकरः । तत्रस्थं पूज्यपादम् च पूजयेऽहम् सुखाप्तये ॥९॥ ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित चतुर्थरतिकरगिरी थी जिनाय० अर्घ ॥९॥
देवदेवस्य दिग्भागे सुखदेऽस्ति रतिकरः । तत्रस्थमकलङ्कच पूजयेऽहं सुखोप्तये ।।१०। ॐ ह्रीं नन्दोश्वरद्वोपे पूर्वदिरिस्थत पंचमरतिकरगिरी श्री जिनाय० ॥१०॥
प्राचीन बहिदिग्भागे संस्थितो यो रतिकरः । तत्रस्थंजिनचंद्रम् च पूजयेऽह सुखाप्तये ॥११॥
ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थितौ षष्ठरतिकरगिरी श्री जिनाय० अघं ॥१॥
इन्द्राणीपतिदिग्भागे संस्थितो यो रतिकरः । तत्रस्थं जिनविम्बम् च पूजयेऽह सुखाप्तये ॥१२॥
ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थितसप्तमरतिकरगिरी श्री जिनाय अर्घ ॥१२॥
त्रिदशेन्द्रस्य दिग्भागे विद्यते यो रतिकरः। तत्रस्थं जिनसूर्य च पूजयेऽहं सुखाप्तये ॥१३॥ ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थिताष्ठमरतिकरगिरौ श्री. जिनाय अर्धा ॥१३॥
तबीजं परमं सर्व यज्ज्ञानेन सुवासिने । अनेनमूलमंत्राय तस्मै पुष्पांजलि क्षिपेत् ॥१॥