SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ दि० जैन व्रतोद्यापन संग्रह । [ २५९ ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थितदधिमुखगिरौ श्रीजिनाय० जलादिकं ॥३॥ श्रीपूर्वस्यां दिशायां च तृतीयो यो दधिमुखः । तत्रस्थं जिनचैत्यं च चाये पापप्रशांतये ॥४॥ ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित तृतीयदधिमुखगिरौ श्री जिनाय० जलादिकं ॥४॥ तत्र प्राचीदिशायां च चतुर्थो यो दधिमुखः । तत्राश्रितं जिनंचैत्यं पूजयेऽहं सुखाप्तये ||५|| ॐ ह्रीं नन्दोश्वरद्वीपे पूर्वदिग्स्थित चतुर्थदधिमुखगिरी श्री जिनाय० जलादिकं अर्धं ॥५॥ श्रीमदिन्द्रस्य संबंधिदिशायां यो रतिकरः । तत्रस्थं श्रीजिनाधीशं पूजयेऽहं सुखाप्तये ॥ ६॥ ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित प्रथमरतिकरगिरी श्री जिनाय० अ० ॥ ६ ॥ त्रिदशेन्द्रस्य संबंधि दिशायां यो रतिकरः । तत्रस्थं श्री जिनाधीशं पूजयेऽहम् सुखप्रदम् ||७|| ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित द्वितीय रतिकर गिरौ श्री जिनाय अर्घं ॥७॥ O श्री देवेन्द्रस्य संबंधो दिग्भागे यो रतिकरः । तत्रस्थं जिनबिम्बम् च पूजयेऽहम् सुखाप्तये ||८|| ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिग्स्थित तृतीयरतिकर गिरौ श्री जिनाय ० अ० ॥८॥
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy