________________
२५४ । दि० जन व्रताचापन संग्रह। तिस्रोहिकोट्योत्तर पंचलक्षम्
चाये जिनम् तस्य फलप्रदाय ।। ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशजिनालये इन्द्रध्वजनामोपवासाय त्रिकोटिपंचलक्षोपवासफलप्रदाय अष्टाह्निकव्रतोद्योतनाय अर्घ ।९।
जलगन्धाक्षतैः पुष्पैनैवेद्य दीपधूपकैः फलैरर्यान्वितैश्चाये श्रीजिनम् सुधये नृणां ।
ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशज्जिनालये अष्टाह्निकव्रतोद्योतनाय पूर्णाधं ॥१०॥ प्राच्यां दिशि श्रीगिरिरंजनस्यात
तत्रस्थितं श्रीजिन चैत्यवृन्दं । चाये जलायैः सुरराजवंद्य
सदा पवित्रं सुखदम् सुगात्रम् ॥१॥ ॐ ह्रीं नन्दीश्वरद्वीपे पूर्वदिशिरिस्थतांजनगिरौ जिनबिम्बाय अष्टाह्निक व्रतोद्योतनाय अर्घ ॥१॥
श्रीमत्प्राचीसुदिग्भागे गिरिदधि , मुखोमतः । तत्रस्यं श्रीजिनाधीशं चायेऽहं श्रीसुखाप्तये ॥२॥ ॐ ह्रीं नन्दोश्वरद्वीपे पूर्वदिग्स्थितदधिमुखगिरि श्रीजिनाय अष्टाह्निक व्रतोद्योतनाय अधू । २।। श्रीपूर्व दिग् सुखवराश ? सुशोभमानो
नाम्नायुतो दधिमुखो गिरिराजतुल्यः । तत्रस्थितं सुरनुतं जिननाथबिम्ब
चाये सदा सकलकर्मविमुक्तरूपम् ॥३॥