________________
दि० ज्येन व्रतोद्यापन संग्रह ।
[ ૨૭
ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशजिनालये त्रिलोकसारनाम शोष - कायषष्टिलक्षोपवासफलप्रदाय अष्टाकिव्रतोद्योतनाय ज० अघं ३ एकादश्यां तिथौ प्रोक्तं मत्रमौदर्यचतुर्मुखम् । पंचक्षोपवासस्य फलं चाये जिनाधिपं ॥ ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशज्जिनालये चतुर्मुखनामशोषकाय पंचलक्षोपवासफलप्रदाय अष्टान्हिकव्रतोद्योतनाय ज० अर्धं ॥ ४ ॥ द्वादश्यामनगारस्य पंचलक्षणनामकः । चतुरशीतिलक्षस्य फलं चाये जिनाधिपं ॥
ॐ ह्रीं नन्दीश्वरद्वोपे द्वापंचाशज्जिनालये पंचलक्षणनामशेषकाय पंचाशल्लक्षोपवासफलप्रदाय अष्टान्हिकव्रतोद्योतनाय जलाद्यघं ॥५॥ त्रयोदश्यामाम्लरसः स्वर्ग सोपानसंज्ञकः ।
चत्वारिंशच्चलक्षस्य फलं चाये जिनाधिपम् ।
ॐ ह्रीं नंदीश्वरद्वीपे द्वापंचाशज्जिनालये स्वर्ग सोपाननामशोषकाय चत्वारिंशलक्षोपवासफलप्रदाय अष्टान्हिकव्रतोद्योतनाय जलाद्यषं ॥६ श्रीमत्सुसप्तम दिने वर सर्व संज्ञः
शाकत्रयेण सहितो वरशुद्ध एषः ।
लक्षोपवासफलदो भवति प्रसिद्धः
चाये जिनम् सकलबोधनिधानपात्रम् ॥
ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशज्जिनालये सर्वसम्पन्ननामोपवासाय लक्षोपवासफलप्रदाय अष्टान्हिकव्रतोद्योतनाय अघं ||८|| एका दिने ? हीन्द्रध्वजाभिधान उपोषको यः क्रियते मनुष्यैः ।
१७