________________
दि० जैन व्रतोद्यापन संग्रह |
कम्राम्रदाडिममनोहर मातुलिङ्गजातीफलप्रभृति सौरभ सत्फलायें || नन्दी ● ॥
०
२५६ ]
ॐ ह्रीं श्रीनन्दोश्वरद्वोपे० फलं ||८|| द्वीपे नन्दीश्वरेऽस्मिन् विविधमणिगणाक्रान्तकान्ताङ्गकान्ति
प्राग्भारप्रास्तचन्द्रद्युतिकरनिकरध्वस्तमिथ्यान्धकारम् ॥ चैत्यं चैत्यालयांश्चोज्वलकुसुमफलाद्यैर निन्द्यप्रभावः । भक्त्या येऽभ्यचयन्ति स्फुटमसमसुखां ते लभन्ते विमुक्तिम् ||
ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशज्जिनालये जिनबिम्बेभ्यः अर्धं निर्वपामीति स्वाहा अर्धं ।
अथ प्रत्येक पूजा |
अष्टम्यां क्रियते साधो नन्दीश्वरोहि शोषकः । दशलक्षोपवासस्य फलं चाये जिनाधिपं ॥
ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशज्जिनालये नन्दीश्वरोपवासाय दशलक्षोपवासफलप्रदाय अष्टाकिव्रतोद्योतनाय जलादि अघ १ नवम्यामेकभुक्तं हि महाविभूतिनामभाक् । दशसहस्रोपवासस्य फलं चाये जिनाधिपं ॥
ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशज्जिनालये महाविभूतिनामोपवासाय दशसहस्रोपवासफलप्रदाय अष्टाह्निक व्रतोद्योतनाय जलादि अवं ॥ १ ॥
दशम्यां कंजिकाहार खिलोकसारसंज्ञकः । षष्टिलक्षोपवासस्य फलं चाये जिनाधिपं ।