________________
कि० चेन ब्रतोचापन संग्रह । [२५५ नन्दीश्वराष्टदिवसानि जिनाधिपानां
मानन्दतः प्रतिकृति परिपूजयामि ॥ ॐ ह्रीं नन्दीश्वरद्वीपे० ।चन्दनं ॥२॥ उन्निद्रचन्द्रविलसकिरणावदातैः
सत्कुन्दकोरकनि कलमाक्षतोधैः । नन्दीश्वराष्टदिवसानि जिनाधिपाना
मानन्दतः प्रतिकृति परिपूजयामि ।। ॐ ह्रीं श्रीनन्दीश्वरद्वीपे० अक्षतान् ॥३॥ मन्दारचारुहरिचन्दनपारिजात,
सन्तानभूरुहभवैः कुसुमैर्विचिौः । नन्दीश्वराष्टदिवसानि जिनांधिपाना
मानन्दतः प्रतिकति परिपूजयामि ॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे० पुष्पं० ॥४॥ सिद्धैर्विशुद्धनवकांचनभाजनस्थैः
पीयूषमिष्टललितैश्चरुभिर्विचिौः । नन्दी ॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे० चरु ॥५।। स्वस्तान्धकारनिकरः कनकावदातै--
दीपः प्रदीपितसमस्तदिगन्तरालै । नन्दी०॥ ॐ ह्रीं श्रीनन्दीश्वरद्वोपे० दीपं ॥६॥ धरमन्दतरसौरभजालगुञ्जद्
भृङ्गाकुलेरगुरुचन्दनचन्द्रमिश्री निन्दी०॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे० धूपं ॥७॥