________________
२५४ ] दि० जेन व्रतोद्यापन संग्रह।
पूजनीयो जिनाधीशो नन्दीश्वरस्यस्वस्तिके । द्वापञ्चाशत्सुपर्दोषु विमलेषु शिवाप्तये ॥६॥
ॐ ह्रीं नन्दीश्वरद्वीपे जिनपूजनप्रतिज्ञानाय प्रतिमोपरि पुष्पांजलिं क्षिपेत् । नन्दीश्वराष्टमविशालमनोज्ञरूपे
द्वीपे जिनेश्वरगृहाश्च भवन्ति युग्मम् । पंचाशदिन्द्रमहितान प्रयजामि सिद्धयै
देवेन्द्रनागपतिचर्चितचारुबिम्बान् ।। ___ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचाशज्जिनालय अत्र अवतर २ संवौषट् स्वाहा । (आह्वाननं) ॐ ह्रीं नन्दीश्वरद्वीपे द्वापंचा. शज्जिनालय अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा । (स्थापन)
ॐ ह्रीं नन्दीश्वरद्वोपे द्वापंचाशजिनालय अत्र मम संन्निहितो भव भव वषट् स्वाहा । (सन्निधापन)
अथाष्टका कपूरपूरपरिपूरितभूरिनीर
धाराभिराभिरभितः श्रमहारिणीभिः । नन्दीश्वराष्टदिवसानि जिनाधिपाना
मानन्दतः प्रतिकृति परिपूजयामि ।। ॐ ह्रीं नन्दीश्वर द्वोपे द्वापञ्चाशजिनालयस्थजिनबिम्बेभ्य जलं निर्वपामीति स्वाहा जलं ॥१॥ हृद्माणतर्पणपरैः परितर्पसपैं
गन्धः सुचन्दनरसैर्धनकुकुमायैः ।