________________
%3D-
D
-
२५२ ] दि० जैन व्रतोद्यापन संग्रह । कीर्ति स्फूर्ति सुबुद्धि विमलमतिचयं श्लाध्यदीप्तिं च शुद्धि । चारोग्यवृद्धिमृद्धिं गजतुरगरथाद्युत्करं सन्तनोति ॥ लक्ष्मी रामा प्रकामं तनयपरिकरं सारभुक्ति च मुक्ति । सम्यग्बुद्धया कृताया प्रभवतु यजतो श्रेयसेऽनन्तपूजा ॥
इति पूजाफलं । श्रीमत्सूर्यपुरेऽर्णवांगहयचंद्रष्टनभस्य सिते । पक्षे रामतिथौ बुधयुते पूर्वकृतार्चाविधः ।।। श्री नारायणस्येहकृति विजयतां लोककृताऽसौ चिरं । सत्पुत्रोत्तमधीमनोहरमहा संघाधिपस्यादरात् ॥ इति श्री भट्टारक श्री विजयकोति शिष्य ब्रह्म श्री नारायण
_ विरचित्त अनन्तव्रतोद्यापन समाप्तम् । महावासुपूज्यालये मूलसंधे, स्फुरद्विद्यसारस्वताख्यादिगच्छे । गणसबलात्कारनाम्नि प्रकृष्टे, समुत्फुल्लसकुन्दकुन्दाख्यवशे ॥१॥ मुनिपद्मनन्दी सुरेंद्रादिकीर्तिःस्फरदिव्यमतिः मुनिक्षेमकीर्तिः । गुरो पट्टधारीनरेंद्रादिकीतिः, सदा सौख्यकारी महाभव्यमूर्तिः ॥२। तत्पट्टपंकजविकासनभानुमतिः,
सबोधपंडितजनैडितशुद्धकीर्तिः, संवत १७८४ ।