________________
दि० जेन व्रतोद्यापन संग्रह । [ २४३ अथ चतुर्दश मलत्यक्ताहार मुनि पूजा।
पुयादिकद्विगुणसप्तमलापहारा । ये त्यजन्ति तान्कुमलान वरशुद्धिभाजः । सद्वादशव्रतविधानविधौ समर्थाः ।
संस्थापयेऽहमधुना विधिना मुनींद्रान् ।। ॐ ह्रीं चतुर्दशमलोज्जिताहारग्राहकमुनियोऽत्रावतरावतर संवौषट् अत्र तिष्ठ तिष्ठ ठः ठः अत्र मम सन्निहितो भव भव वषट् ।
पूयदोषपरित्यक्तमाहार विष्वणन्ति ये । पूजयामीह सद्भक्त्या कमलाद्यष्टधार्चनैः ॐ ह्रीं पूयमलातिरिक्ताहारग्राहकमुनिभ्यो जला० ॥१॥ अस्राख्यमलसंत्यागाद्येनमन्धेति शुद्धितः ।पूजया। ॐ ह्रीं अस्वमलरहितआहारग्राहकमुनिभ्यो जला० ॥२॥ पलाख्यमलसंत्यागाद्यमन्धेति शुद्धिभाक् ।पूजया। ॐ ह्रीं पलमलरहितपिंडविशुद्धये जला० ॥३॥
अस्थि रिक्तं च भोज्यं ये भुजंति परमार्थतः ।पूजया। ॐ ह्रीं अस्थिरिक्तमलरहितपिंडविशुद्धये जला० ॥४॥ चौख्यमलसंत्यागाच्छुद्धमनमदन्ति ये ।पूजया। ॐ ह्रीं चर्ममलरहितपिंडविशुद्धये जला० ॥५॥ भोजनं नख संत्यक्तं ये वल्भन्ति निरम्बरा पूजया ॐ ह्रीं नखमलरहितपिंडविशुद्धये जला० ॥६॥