________________
२४४ ]
दि० जैन व्रतोद्यापन संग्रह ।
कचप्रश्न निर्मुक्तं भुजंत्यन्नमुत्तमाः । पूजया ० || ॐ ह्रीं कचमलरहितपिंडविशुद्धये जला० ||७|| विकलत्रिकजीवेभ्यः त्यक्तमन्नमदन्ति ये पूजया० ॥ ॐ ह्रीं मृर्तावकलत्रिकमलरहितपिंडविशुद्धये जला० ||८|| सूरणादिमलत्यागाद्विशुद्धान्नमदन्ति ये । पूजया ० ॥ ॐ ह्रीं सूरणादिकंदमूलत्यक्तपिंडविशुद्धये जला० ॥ ९ ॥ येऽश्नन्ति यवगोधूमबीज संत्यक्तमन्नकम् पूजया० ॥ ॐ ह्री यवगोधूमादिबीजमलरहितपिंडविशुद्धये जला० | १०६ येऽन्नं भुजंति निर्विघ्नामूलाख्यमलवजितम् । पूजया० ॥ ॐ ह्रीं मूलमलरहितपिंडविशुद्धये जला० ॥ ११ ॥ बदर्यादिफलत्यागाच्छद्धमन्नम् भुजंति ये । पूजया० ॥ ॐ ह्रीं बदर्यादिफलमलरहितपिंडविशुद्धये जला० ||१२|| तुषादिमलसन्त्यक्तं भुजंति येऽन्नमुत्तमं । पूजया ० ॥
a
ॐ ह्रीं तुषकणमलरहितपिंडविशुद्धये जला० || १३|| कुन्डाद्यन्तमलैस्त्यक्तमाहारम् च भुजंति ये । पूजया - || ॐ ह्रीं कुन्डमलरहितपिंड विशुद्धये जला० ॥ १४॥ पूर्यादिदुर्मल विमुक्तमनुत्तमान्नम् । भुजन्ति ये विपुलमानमदीझितांगाः ॥ वार्गंधतन्दुलसुपुष्पचरुप्रदीपैः । धूपैः फलैः कृतमहार्घमहं ददामि ॥
ॐ ह्रीं चतुर्दशमलरहितपिंडविशुद्धये महार्थं ।