________________
१०
दि० मैन बत्तोद्यापन संग्रह। तिलोयपूज्जाय अढदिव्वदेवाय देवपरिपूज्जाय परमपदाय ममत्तहे सण्णिधाय स्वाहा।
अनंतज्ञानदृग्वीर्य सुखरूप जगत्पतेः। पाद्य समर्चयाम्यद्भिनिर्मलैः पाद पंकजै ॥२९॥
ॐ ह्रीं अहंत इदं पाद्यं गुण्हीध्वं २ नर्मोऽर्हद्भ्यः स्वाहा । जलधारा। ( भगवान ऊपर )।
कनत्कनकभृङ्गारनालाद्गलित वारिभिः । जगत्रितय नाथस्य करोम्योचमनक्रियां ॥३०॥ ॐ ह्रीं स्वीं क्ष्वी यं में हं सं तं पं द्रां द्रों हं स्वाहा ।
॥ इति पाद्य आचमन क्रिया ।। नीराजनविधिद्रव्यैर्वर्धमानैः फलैरपि । विदधामि जिनेंद्रावतारं पापोपशांतये ॥३१॥
ॐ ह्रीं समस्तनीराजनद्रव्यैर्नीराजनं करोमि स्वाहा । दुरितमस्माकमपनयतु भगवान् स्वाहा। नीराजनावतरणं । ( कर्पूर जलाकर आरती करना )। करोमिभक्त्या कुसुमाक्षताद्यैः सुसंभृतैः पाणिपवित्रपात्रे । जिनेश्वराणामिह पादपीठे प्रकाशमाहवाननपूर्वमादौ ॥३२॥ ___ॐ ह्रीं श्रीं क्लों ऐं अहँ अत्र एहि २ संवौषट् स्वाहा । अत्र तिष्ट तिष्ट ठः ठः स्वाहा । अत्र मम सन्निहितो भव भब वषट् स्वाहा ।
ॐ ह्रीं परमेष्टिने नमः जलं । ॐ ह्रीं परमात्मकेवलिभ्योनमः गन्धं । ॐ ह्रीं अनादिनिधनेभ्यो नमः अक्षतान् । ॐ ह्रीं सर्व नृसुरासुरपूजितेभ्यो नमः पुष्पं । ॐ ह्रीं अनन्तानन्त सुखसंतृप्तेभ्यो नमः चरु । ॐ ह्रीं अनन्तानन्त दर्शनेभ्यो नमः दीपं ।