________________
श्रीमदाशाघरकृतः महाभिषेकः । ॐ ह्रीं धात्रे वषट्प्रतिमास्पर्शनंकरोमि स्वाहा । उपरका मंत्र बोल प्रतिमा स्पर्श करना और अभिषेकके लिए प्रतिमाजी लेना। द्वीपे नंदीश्वराख्ये स्वयममृतभुजोऽकृत्रिमांस्नापयेयु-। र्भावे भावाहतो वा भवभयभिदया भाक्तिकाश्चैत्यगेहात् ॥ आनीयास्मिन् स्थवीयस्यतिविमलतमे कृत्रिमा स्नानपीठे। सद्भावैः स्थापयेऽर्हत्प्रतिकृतिमधुना यक्षयक्षीसमेतां ॥२५॥ प्रणमदखिलामरेश्वरमणिमुकुटतटांशुखचितचरणाजं । श्रीकामं श्रीनाथं श्रीवर्णे स्थापयामि जिनं ॥ २६ ॥
ॐ ह्रीं श्रीं क्लीं ऐं अहं जगतां सर्व शांतिं कुर्वति श्रीवण प्रतिमा स्थापनं करोमि स्वाहा । श्रीवर्णे प्रतिमा स्थापनं । श्रीपादपद्म युगलं सलिलैर्जिनस्य ।
प्रक्षाल्य तीर्थ जलपूततमोत्तमांग ॥ आव्हानमंबुकुसुमाक्षतचन्दनायैः
__ संस्थापनं च विदधेऽत्र च सनिधानं ॥२७॥ ____ॐ ह्रां ह्रीं ह्र ह्रौं ह्रः नमोऽर्हते भगवते श्रीमते पवित्रतर जलेन श्रीपाद प्रक्षालनं करोमि स्वाहा । श्रीपाद प्रक्षालनं ।
करोमि परमां मुद्रां पश्चानां परमेष्ठिनां । श्रीनिधे व्यनाथस्य सन्निधौ त्रिजगद्गुरौः ॥२८॥
ॐ ह्रीं श्रीं क्लीं एं अहँ असि आ उ सा नमः पंचगुरुमुद्रावतरणं करोमि स्वाहा। पंचगुरु मुद्रावतरण ।
ॐ उसहाय दिव्यदेहाय सज्जोजादाय महापण्णाय अणंतचउट्ठयाय परमसुहाय पइट्ठियाय णिम्मलाय सयंभुवे अजरामरपदपत्ताय चउमुहाय परमेट्ठिणे अरहते तिलोयणाहाय