________________
१६] दि. जैन व्रतोद्यापन संग्रह ।
ॐ ह्रीं अहँ क्ष्मं ठः ठः श्रोपीठ स्थापनं करोमि स्वाहा । श्रीपीठ स्थापनं भगवान स्थापन करनेकी जगह पुष्प क्षेपण करना। पादपीठकृतस्वर्गपादमूलजिनेशिनः । शैलेन्द्रस्नानपीठस्य पीठं प्रक्षालयाम्यह ॥ १९ ॥
ॐ ह्रीं ह्रीं ह्र" ह्रौं नमोऽहँते भगवते श्रीमते पवित्रतरजलेन पीठप्रक्षालनं करोमि । क्षिपामि हरितानदर्भान पीठे पूतमनोहरान । विधूताशेषसंतापान दीप्तकांचननिर्मिते ॥ २० ॥ ॐ ह्रीं दर्पमथनाय नमःस्वाहा पीठे दर्भान क्षिपेत् (दर्भक्षेपना) प्रक्षाल्य पीठिका पार्ने तोमैं गधैः सु तंदुलैः। प्रसूनैश्चरुभिर्दीपै पै नाफलैरपि ।। २१ ॥ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय नमः स्वाहा । पीठार्चनं । अर्ध । श्रीवर्ण विदधे शभ्रः सदकैः शुचिभिः फलैः।। देवदेवस्य पीठेऽस्मिन सलक्षणसंयुतैः ॥ २२ ॥
ॐ ह्रीं श्रीं श्रीकार लेखनं करोमि । श्रीकार लेखनं । जलंगंधाक्षतकसुमैश्चरुप्रदीपधूपफलनिव हैः । जितकर्भरिपु जितपतिमर्चामि प्रबलया भक्तया ।। २३ ।।
ॐ ह्रीं श्रीं श्रीयंत्रार्चनं करोमि स्वाहा । यंत्रार्चनं । (जहां प्रतिमा अभिषेकार्थ स्थापित करनी हो उस जगह अर्घ चढाना । जिनराज प्रतिबिम्बं सकलजगद्भव्यपुण्यपुजावलम्बं । भक्तया स्पृशामि परया निभूषिमखिललोकभूषणममलं।२४।