________________
२५० ] दि०. जैन व्रतोद्यापन संग्रह।
उद्दिश्य नवमी सद्भिर्नया नवमता जिनः ।
गम्भीराथाऽविरुद्धार्था दूरगास्तानहम् यजे ॥ ॐ ह्रीं नवमी तिथिमाश्रित्य सर्वज्ञोक्त नवनयेभ्यो जला० ॥९॥
दशमीतिथिमाश्रित्य यो धर्मो दशधास्मृतः ।
दयामूलो हि सर्वशैरर्चयाम्यमष्टधा ॥ ॐ ह्रीं दशमी तिथिमाश्रित्य दशलाक्षणिकधर्मेभ्यो जला० ॥१०॥
अङ्गान्येकादशोक्तान्येकादर्शीतिथिसंज्ञया ।
तान्यहम् प्रयजे नित्यं जलाद्यष्टविधार्चनैः ।। ॐ ह्रीं एकादशमी तिथिमाश्रित्य एकादशांगेभ्यो जला० ॥१०॥
आश्रित्य द्वादशी प्राजैरुक्तानिपरमार्थतः । तपांसि द्वादशोध्यानि यजे तानीह भक्तितः ॥ ॐ ह्रीं द्वादशीतिथिमुद्दिश्य द्वादशविधतपेभ्यो जलादिकं ॥१२॥
त्रयोदशी समाश्रित्य त्रयोदशविधं स्मृतं ।
चारित्रं श्री जैनेन्द्र स्तैः यायज्मि शुद्धयान्वितः ॥ ॐ ह्रीं त्रयोदशी तिथिमाश्रित्य त्रयोदशप्रकारचारित्रेभ्यो जला०
चतुर्दशीतिथि प्रोक्तानन्तचतुर्दशं जिनम् । पूजया परया भक्त्या पूजयामि प्रबुद्धये ॥ ॐ ह्रीं चतुर्दशीतिथिमाश्रित्य अनन्ततीर्थकराय जला० ॥१४॥ धर्मप्रधानास्तिथयश्चतुर्दशः प्रोक्ताः,
जिनेन्द्रः परमार्थज्ञातृभिः । अर्पण वारोदिकृतेन सत्कृताः,
सद्बुद्धये संजयतां भवन्तु ताः॥ ॐ ह्रीं चतुर्दशतिथिभ्यो महाधं ।