________________
दि० जेन व्रतोचापन संग्रह । [२३९ ॐ ह्रीं प्रतिपदिस्वरूपनिरूपकअष्टादशदोषरहितायजिनाय जला०
द्वितीयां तिथिमाश्रित्यदयामूलं जिनोदितं ।
सागारमुनिभेदाख्यं द्विधाधर्म समर्चये ॥ ॐ ह्रीं द्वितीयतिथिमाश्रित्यसागारानगारधर्माय जला० ॥२॥
तृतीयां तिथिमाध्यायदर्शनादिप्रभेदतः ।
रत्नत्रय जिनैः प्रोक्तं प्रार्थयेऽहं जलादिभिः॥ ॐ ह्रीं तृतीयातिथिमाश्रित्यदर्शनादिरत्नत्रयाय जला० ॥३॥
चतुर्थीतिथिमाश्रित्य वेदाश्चत्वार ईशिना ।
ये प्रोक्तास्तानहं यज्मि कमलाद्यष्टधार्चनैः ।। ॐ ह्रीं चतुथितिथिमाश्रित्य प्रथमानुयोगादिवेदेभ्यो जला०॥४॥ पंचमीतिथिमुद्दिश्य ये पंचपरमेष्ठिनः ।
जलादिभिरिमैद्रव्यौरर्णयामि प्रभक्तितः ।। ॐ ह्रीं पंचमीतिथिमुद्दिश्य पंचपरमेष्ठिभ्यो जला० ।।५।।
षष्ठीमाश्रित्य द्रव्याणि सर्वज्ञैः कथितानि वैः।
षडिमतानि जेतानि जलाद्यष्टविधार्चनैः ।। ॐ ह्रीं षष्ठतिथिमाश्रित्य सर्वज्ञोदितषद्रव्येभ्यो जला० ॥६॥ . सप्तमीतिथिमुद्दिश्य संयमाः सप्तसंख्यया ।
प्रोक्ता जिनमुनींद्राणां यायज्मि तानहं मुदा ।। ॐ ह्रीं सप्तमीतिथिमुद्दिश्य सामायिकादिसप्तसंयमेभ्यो जला
अष्टमीचाष्टकर्माग्निमाश्रिताष्ठगुणात्मताः । सिद्धानां तानहं यज्मि जलाद्यष्टविधार्चनैः ॥ ॐ ह्रीं अष्टमीतिथिमाश्रित्य सिद्धाष्टगुणेभ्यो जला ॥६॥