________________
२३८ ]
दि० जैन व्रतोबापन संग्रह ।
%
E
दयादानदाता जगज्जन्तु पाता ।
महामोहजेता च नेता जिनाना ।। सुमुद्घात भेता चहु कर्महन्ता ।
जिनो नाभि पुत्रो भवं शं करोतु ॥ इत्याशोवादः ।
छप्पय । वृषभ जिनेश्वर देव देव करे बहु सेवह । गावे गीत रसाल भग्यरि वर करे सेवह ॥ नाभिराय कुलचन्द मात मरु देवी नन्दह । इन्द्र नमे तस पास नमे राय धरणिंदह ।। सेवा मनवांछित फले, जुग आदि जग वासीया । नारायण ब्रह्मचारी कहे जाणे चौद स्वर प्रकाशिया ॥
इति चतुर्दश स्वर पूजा समाप्तम् ।
अथ चतदेश तिथी पजा। मुख्या चतुर्दशाद्यायास्तिथयो मुनिनिर्मिताः ।
आह्वानन स्थापनादि विधिना तास्समर्चये ॥ ॐ ह्रीं धर्मकार्यप्रसिद्धचतुर्दशतिथियोऽत्रावतरावतर संवौषट् । अत्र तिष्ठ२ ठः ठः। अत्र मम संन्निहितो भव भव वषट स्वाहा ।
मुख्या प्रतिपदं बुध्या मुख्यदेव जिनेश्वरं । दोषनिमुक्तसत्पूज्यमर्चयामि जलादिभिः ।।